B 78-8 Vedastuti

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 78/8
Title: Vedastuti
Dimensions: 23.5 x 8.5 cm x 11 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1520
Remarks:


Reel No. B 78-8

Inventory No.: 9095

Title Vedastuti

Remarks This text is contained in the Śrīmadbhāgavatamahāpurāṇa. The more common title of the text is Śrutigīta.

Subject Stotra (in the Preliminary Title List, the subject is given as Vedānta Darśana)

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 23.5 x 8.5 cm

Folios 10

Lines per Folio 6

Foliation figures in the lower right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/1520

Manuscript Features

The MS contains the 87th adhyāya of the 10th skandha of the Śrīmadbhāgavatamahāpurāṇa.

oṁ namaḥ kṛṣṇāya || pṛthivī uvāca ||

namas te deva deveśa, śaṃkhacakragadādhara |

bhaktecchayā[[na]]ntarūpāya, paramātma[n] namo [ʼ]stu te ||

There are two exposures of fols. 9v–10r.

Excerpts

Beginning

❖ oṁ namaḥ śrīkṛṣṇāya ||

rājovāca ||

brahman brahmaṇy anirddeśye, nirguṇe guṇavṛrttayaḥ |

kathaṃ caranti śrutayaḥ sākṣāt sadasataḥ pare || 1 ||

ṛṣir uvāca ||

buddhīndriya[[ma]]naḥprānā(!)n, janānām asṛjat prabhuḥ |

mātrārthañ ca bhavārthañ ca, ātmaneḥ(!) [ʼ]kalpanāya ca || 2 ||

saiṣā hy upaniṣad brāhmī, pūrvveṣāṃ pūrvvajai[r] dhṛtā ||

śraddhayā dhārayed yas tāṃ, kṣemaṃ gacched akiñcanaḥ || 3 ||

atra te varṇṇayiṣyāmi, gāthāṃ nārāyaṇānvitāṃ |

nāradasya ca saṃvāda,m ṛṣe[r] nārāyaṇasya ca || 4 || (fol. 1r1–1v1)

End

sabhājito bhagavatā, kṛtāsanaparigrahaḥ |

tasmai tad varṇṇayāmāsa, nārāyaṇamukhāc chrutaṃ || 48 ||

tad etad varṇṇitaṃ rāja,n yat naḥ praśnaḥ kṛtas tvayā |

yathā brahmaṇy anirddeśye, nirguṇe [ʼ]pi manaś caret || 49 ||

yo [ʼ]syotprekṣaka ādimadhyanidha(!)no yo [ʼ]vyaktajīveśvaro,

yaḥ sṛṣṭvedam anupraviśya ṛṣiṇā cakre puraḥ śāsti tāḥ |

yaṃ sampadya jahāty ajām anuśayī suptaḥ kulāyāṃ(!) yathā,

taṃ kaivalyanirastayonim abhayaṃ dhyāyed ajasraṃ hariṃ || 50 || (fol. 10r4–10v4)

Colophon

iti śrīmahābhagavate mahāpurāṇe, daśamaskaṃdhe, nāradanaranārāyaṇasamvāde, śrutigītaṃ nāma saptāśītitamo ʼdhyāyaḥ vedastuti(!) || || (fol. 10v4–6)

Microfilm Details

Reel No. B 78/8

Date of Filming none

Exposures 15

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 05-09-2008

Bibliography